Sanskrit Segmenter Summary


Input: प्राकृतसंस्कृतमागधपिशाचभाषश् च सूरसेनी षष्ठो ऽत्र भूरिभेदो देशविशेषाद् अपभ्रंशः
Chunks: prākṛtasaṃskṛtamāgadhapiśācabhāṣaḥ ca sūrasenī ṣaṣṭhaḥ atra bhūribhedaḥ deśaviśeṣāt apabhraṃśaḥ
SH SelectionUoH Analysis

prāktasasktamāgadhapiśācabhāa ca sūrasenī aṭha atra bhūribheda deśaviśeāt apabhraśa 
prākṛta
saṃskṛta
māgadha
piśāca
bhāṣaḥ
ca
sūrasenī
ṣaṣṭhaḥ
atra
bhūri
bhedaḥ
deśa
viśeṣāt
apabhraṃśaḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria